Комплексный анализ лингвистического текста

Автор работы: Пользователь скрыл имя, 22 Мая 2015 в 00:01, контрольная работа

Описание работы

Задание № 1. (Задача А.Б. Долгопольского и А.А. Зализняка)
Дешифровка – перевод текста с санскрита.
Dame vidhavā jīvati. Damas navas asti. Dame agnis asti: vidhavā damam tāpayati. Catvāras sūnavas na santi dame: avikās pāsanti prastāre. Navā snuşā na budhyate: supyate. Vidhavā etām snuşām bodhayati: «Раса mānsam!» iti. Snuşā havate: «Devaras, bharata avikām!» iti. «Katarām?» iti. «Tām tanukām, devaras» iti. Trayas devaras jīvām avikām bharanti. Avikā ravati. Devaras etām avikām mārayanti. Snuşā meşam darati, mānsam pacati, dhūme vartayati. Vidhavā sūnum havate: «Vaha madhu!» iti nodayati. Sūnus ravati: «Nūnam, mātar!» iti. Sūnus madhu vahati. Vidhavā sūnum sādayati, snuşā devaram pāyayati. Nūnam catvāras adakās sīdanti, mānsam adanti, madhu giranti. «Madhu-pītis jīvayati, mātar!» iti ravanti.

Файлы: 1 файл

кр. работа (матем.).docx

— 184.09 Кб (Скачать файл)